वांछित मन्त्र चुनें

वृषा॒ वृष्णे॒ रोरु॑वदं॒शुर॑स्मै॒ पव॑मानो॒ रुश॑दीर्ते॒ पयो॒ गोः । स॒हस्र॒मृक्वा॑ प॒थिभि॑र्वचो॒विद॑ध्व॒स्मभि॒: सूरो॒ अण्वं॒ वि या॑ति ॥

अंग्रेज़ी लिप्यंतरण

vṛṣā vṛṣṇe roruvad aṁśur asmai pavamāno ruśad īrte payo goḥ | sahasram ṛkvā pathibhir vacovid adhvasmabhiḥ sūro aṇvaṁ vi yāti ||

पद पाठ

वृषा॑ । वृष्णे॑ । रोरु॑वत् । अं॒शुः । अ॒स्मै॒ । पव॑मानः । रुश॑त् । ई॒र्ते॒ । पयः॑ । गोः । स॒हस्र॑म् । ऋक्वा॑ । प॒थिऽभिः॑ । व॒चः॒ऽवित् । अ॒ध्व॒स्मऽभिः॑ । सूरः॑ । अण्व॑म् । वि । या॒ति॒ ॥ ९.९१.३

ऋग्वेद » मण्डल:9» सूक्त:91» मन्त्र:3 | अष्टक:7» अध्याय:4» वर्ग:1» मन्त्र:3 | मण्डल:9» अनुवाक:5» मन्त्र:3


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (वृषा) कामनाओं की वृष्टि करनेवाला परमात्मा (वृष्णे) कर्म्मयोगी के लिये (रोरुवद्) अत्यन्त शब्द करता हुआ (अस्मै) इस कर्म्मयोगी के लिये (अंशुः) सर्वव्यापक और (पवमानः) सबको पवित्र करने के लिये परमात्मा (रुशत्) दीप्ति देता हुआ (गोः) इन्द्रियों के (पयः) सारभूत ज्ञान को (ईर्ते) प्राप्त होता है। जिससे (सहस्रं ऋक्वा) अनन्त प्रकार की वाणियों का वक्ता (वचोवित्) वाणियों का ज्ञाता (पथिभिः) वाणियों की रास्ते से जो (अध्वस्मभिः) हिंसारहित है, उनसे (सूरः) विज्ञानी (अण्वं) सूक्ष्म पदार्थों के तत्त्व को (वियाति) प्राप्त होता है ॥३॥
भावार्थभाषाः - जो लोग वेदवाणियों का अभ्यास करते हैं, वे सूक्ष्म से सूक्ष्म पदार्थों को प्राप्त होते हैं ॥३॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (वृषा) कामनां वर्षुकः परमात्मा (वृष्णे) कर्मयोगिने (रोरुवत्) अतितरां शब्दायमानः (अस्मै) अस्मै कर्मयोगिने (अंशुः) सर्वव्यापकः अपि च (पवमानः) सर्वपावकः परमात्मा (रुशत्) दीप्तिं ददत् (गोः) इन्द्रियाणां (पयः) सारभूतज्ञानं (ईर्ते) प्राप्नोति येन (सहस्रं, ऋक्वा) बहुविधानां वाणीनां वक्ता (वचोवित्) वाणीनाञ्ज्ञाता   (पथिभिः) वाणीनां मार्गैः, ये खलु (अध्वस्मभिः) हिंसारहितास्तैः (सूरः) विज्ञानी (अण्वं) सूक्ष्मपदार्थानां तत्त्वं (वि, याति) प्राप्नोति ॥३॥